Leadership Lessons from the Bhagavad Gita 21 – Failure/Success
Chapter 2 Verse 37 हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् | तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय: || 37|| hato vā prāpsyasi swargaṁ jitvā vā bhokṣhyase mahīm tasmād uttiṣhṭha kaunteya yuddhāya kṛita-niśhchayaḥ hataḥ—slain; vā—or; prāpsyasi—you will attain; swargam—celestial abodes; jitvā—by achieving victory; vā—or; bhokṣhyase—you shall enjoy; mahīm—the kingdom on earth; tasmāt—therefore; uttiṣhṭha—arise; kaunteya—Arjun, the son … Read more