Ravivar – The day of Surya Deva

Sunday is the day of the Sun, or Ravivar. Surya Deva has many names in India and he is THE most important deva because all life on Earth is because of Surya Deva. If the Sun dies, life dies on Earth. Interestingly, yesterday, Shanivar was the day of Surya Deva’s estranged son, Shani (Planet Saturn). Sunday is the father’s day !

The colour of the day is red or deep orange. I wore the Bishnupuri handpainted saree. Its a very light silk and it has Krishna and Radha painted on the pallu. I had written about it – For my Soul Sister – A Handpainted Bishnupuri

Ravivar - Bishnupuri Silk Saree

May 9th is also Seenu Mama’s birthday. The Thiruvadi Iyengar family got together over a zoom call to celebrate his life …. Mama remains a glue even when he isn’t here physically. The Glue is Gone 🙁.

I recited one of my favourite shlokas “Aditya Hridayam” which was recited by Sage Agastya to Sri Rama, just before his battle with Ravana. Its basically about Surya Deva, his many names, the boons he bestows and his prowess. It helped Sri Rama to win his battle with Ravana. Krishnan and I had attended the Aditya Hridayam classes last year with the Vyoma Labs. Reading the shloka when you understand the meaning is a very different feeling ! Adityahridayam by Vyoma Labs

Aditya Hridayam Shloka –

ततो युद्धपरिश्रान्तम् समरे चिन्तया स्थितम । रावणम् चाग्रतो दृष्टवा युद्धाय समुपस्थितम ॥ 1
दैवतैश्च समागम्य दृष्टुमभ्यागतो रणम । उपागम्या ब्रवीद्राम-मगस्तयो भगवान् ऋषिः ॥ 2 
राम राम महाबाहो शृणु गुह्यम सनातनम । येन सर्वानरीन वत्स समरे विजयिष्यसि ॥ 3
आदित्यहृदयम् पुण्यम सर्वशत्रु-विनाशनम । जयावहम् जपेन्नित्य-मक्षय्यम परमम् शिवम् ॥ 4
सर्वमंगल-मांगलयम सर्वपाप प्रणाशनम् । चिंताशोक-प्रशमन-मायुरवर्धन-मुत्तमम् ॥ 5
रश्मिमन्तम समुद्यन्तम देवासुर-नमस्कृतम् । पूजयस्व विवस्वन्तम भास्करम् भुवनेश्वरम् ॥ 6
सर्वदेवात्मको ह्येष तेजस्वी रश्मि-भावनः । एष देवासुरगणान् लोकान पाति गभस्तिभिः ॥ 7
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपामपतिः ॥ 8
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः । वायुर्वहनी: प्रजाप्राण ऋतु कर्ता प्रभाकरः ॥ 9
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान । सुवर्णसदृशो भानुर-हिरण्यरेता दिवाकरः ॥ 10
हरिदश्वः सहस्रार्चि: सप्तसप्ति-मरीचिमान । तिमिरोन्मन्थन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान ॥ 11
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः । अग्निगर्भोsदिते: पुत्रः शंखः शिशिरनाशान: ॥ 12
व्योम नाथस्तमोभेदी ऋग्य जुस्सामपारगः । धनवृष्टिरपाम मित्रो विंध्यवीथिप्लवंगम: ॥ 13
आतपी मंडली मृत्युः पिंगलः सर्वतापनः । कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भव: ॥ 14
नक्षत्रग्रहताराणा-मधिपो विश्वभावनः । तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तुते ॥ 15
नमः पूर्वाय गिरये पश्चिमायाद्रए नमः । ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। 16
जयाय जयभद्राय हर्यश्वाए नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ 17
नम उग्राय वीराय सारंगाय नमो नमः । नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः ॥ 18
ब्रह्मेशानाच्युतेषाय सूर्यायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ 19
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः ॥ 20
तप्तचामिकराभाय वह्नये विश्वकर्मणे । नमस्तमोsभिनिघ्नाये रुचये लोकसाक्षिणे ॥ 21
नाशयत्येष वै भूतम तदेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ 22
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष एवाग्निहोत्रम् च फलं चैवाग्निहोत्रिणाम ॥ 23
वेदाश्च क्रतवश्चैव क्रतुनाम फलमेव च । यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ 24

|| फलश्रुति||

एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन पुरुष: कश्चिन्नावसीदति राघव ॥ 25
पूज्यस्वैन-मेकाग्रे देवदेवम जगत्पतिम । एतत त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि ॥ 26
अस्मिन क्षणे महाबाहो रावणम् तवं वधिष्यसि । एवमुक्त्वा तदाsगस्त्यो जगाम च यथागतम् ॥ 27
एतच्छ्रुत्वा महातेजा नष्टशोकोsभवत्तदा । धारयामास सुप्रितो राघवः प्रयतात्मवान ॥ 28
आदित्यं प्रेक्ष्य जप्त्वा तु परम हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान ॥ 29
रावणम प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत । सर्वयत्नेन महता वधे तस्य धृतोsभवत् ॥ 30
अथ रवि-रवद-न्निरिक्ष्य रामम | मुदितमनाः परमम् प्रहृष्यमाण: ।
निशिचरपति-संक्षयम् विदित्वा सुरगण-मध्यगतो वचस्त्वरेति ॥ 31

Chanting the Aditya Hridayam ensures good health, a positive frame of mind and we get the energy to achieve all our goals.

Gratitude to Surya Deva – Sandhya Vandanam

The practice of Sandhya Vandanam is a way of saying thank you to Surya Deva, for HE is the energy that sustains life on Earth. What a beautiful practice it was in ancient times. Every single day men did the Sandhya Vandanam at the cusp of night-morning, morning-afternoon and afternoon-evening. Caste no bar !

Gratitude to the natural elements ensured that we lived sustainably and didn’t misuse the resources. Out went all our vedic practices and we have the “modern” man, depleting Earth’s resources rapidly and rabidly.

Ravivar reminds us that we have to live responsibly and sustainably. There’s abundance in Nature, but no place for greed.

#HinduTraditions #VedicLife

Leave a Reply

%d