Leadership Lessons from the Bhagavad Gita #42 – De-clutter
Chapter 2, Verses 68, 69, 70. तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68|| tasmād yasya mahā-bāho nigṛihītāni sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā pratiṣhṭhitā Translation : Therefore, one who has restrained the senses from their objects, O mighty armed Arjun, is firmly established in transcendental knowledge. या निशा सर्वभूतानां तस्यां जागर्ति संयमी |यस्यां जाग्रति भूतानि सा … Read more